Declension table of ?paṇyavat

Deva

MasculineSingularDualPlural
Nominativepaṇyavān paṇyavantau paṇyavantaḥ
Vocativepaṇyavan paṇyavantau paṇyavantaḥ
Accusativepaṇyavantam paṇyavantau paṇyavataḥ
Instrumentalpaṇyavatā paṇyavadbhyām paṇyavadbhiḥ
Dativepaṇyavate paṇyavadbhyām paṇyavadbhyaḥ
Ablativepaṇyavataḥ paṇyavadbhyām paṇyavadbhyaḥ
Genitivepaṇyavataḥ paṇyavatoḥ paṇyavatām
Locativepaṇyavati paṇyavatoḥ paṇyavatsu

Compound paṇyavat -

Adverb -paṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria