Declension table of ?paṇḍraka

Deva

MasculineSingularDualPlural
Nominativepaṇḍrakaḥ paṇḍrakau paṇḍrakāḥ
Vocativepaṇḍraka paṇḍrakau paṇḍrakāḥ
Accusativepaṇḍrakam paṇḍrakau paṇḍrakān
Instrumentalpaṇḍrakeṇa paṇḍrakābhyām paṇḍrakaiḥ paṇḍrakebhiḥ
Dativepaṇḍrakāya paṇḍrakābhyām paṇḍrakebhyaḥ
Ablativepaṇḍrakāt paṇḍrakābhyām paṇḍrakebhyaḥ
Genitivepaṇḍrakasya paṇḍrakayoḥ paṇḍrakāṇām
Locativepaṇḍrake paṇḍrakayoḥ paṇḍrakeṣu

Compound paṇḍraka -

Adverb -paṇḍrakam -paṇḍrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria