Declension table of ?paṇḍitaśaśin

Deva

MasculineSingularDualPlural
Nominativepaṇḍitaśaśī paṇḍitaśaśinau paṇḍitaśaśinaḥ
Vocativepaṇḍitaśaśin paṇḍitaśaśinau paṇḍitaśaśinaḥ
Accusativepaṇḍitaśaśinam paṇḍitaśaśinau paṇḍitaśaśinaḥ
Instrumentalpaṇḍitaśaśinā paṇḍitaśaśibhyām paṇḍitaśaśibhiḥ
Dativepaṇḍitaśaśine paṇḍitaśaśibhyām paṇḍitaśaśibhyaḥ
Ablativepaṇḍitaśaśinaḥ paṇḍitaśaśibhyām paṇḍitaśaśibhyaḥ
Genitivepaṇḍitaśaśinaḥ paṇḍitaśaśinoḥ paṇḍitaśaśinām
Locativepaṇḍitaśaśini paṇḍitaśaśinoḥ paṇḍitaśaśiṣu

Compound paṇḍitaśaśi -

Adverb -paṇḍitaśaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria