Declension table of ?paṇḍitavādinī

Deva

FeminineSingularDualPlural
Nominativepaṇḍitavādinī paṇḍitavādinyau paṇḍitavādinyaḥ
Vocativepaṇḍitavādini paṇḍitavādinyau paṇḍitavādinyaḥ
Accusativepaṇḍitavādinīm paṇḍitavādinyau paṇḍitavādinīḥ
Instrumentalpaṇḍitavādinyā paṇḍitavādinībhyām paṇḍitavādinībhiḥ
Dativepaṇḍitavādinyai paṇḍitavādinībhyām paṇḍitavādinībhyaḥ
Ablativepaṇḍitavādinyāḥ paṇḍitavādinībhyām paṇḍitavādinībhyaḥ
Genitivepaṇḍitavādinyāḥ paṇḍitavādinyoḥ paṇḍitavādinīnām
Locativepaṇḍitavādinyām paṇḍitavādinyoḥ paṇḍitavādinīṣu

Compound paṇḍitavādini - paṇḍitavādinī -

Adverb -paṇḍitavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria