Declension table of ?paṇḍitapīḍāviśārada

Deva

MasculineSingularDualPlural
Nominativepaṇḍitapīḍāviśāradaḥ paṇḍitapīḍāviśāradau paṇḍitapīḍāviśāradāḥ
Vocativepaṇḍitapīḍāviśārada paṇḍitapīḍāviśāradau paṇḍitapīḍāviśāradāḥ
Accusativepaṇḍitapīḍāviśāradam paṇḍitapīḍāviśāradau paṇḍitapīḍāviśāradān
Instrumentalpaṇḍitapīḍāviśāradena paṇḍitapīḍāviśāradābhyām paṇḍitapīḍāviśāradaiḥ paṇḍitapīḍāviśāradebhiḥ
Dativepaṇḍitapīḍāviśāradāya paṇḍitapīḍāviśāradābhyām paṇḍitapīḍāviśāradebhyaḥ
Ablativepaṇḍitapīḍāviśāradāt paṇḍitapīḍāviśāradābhyām paṇḍitapīḍāviśāradebhyaḥ
Genitivepaṇḍitapīḍāviśāradasya paṇḍitapīḍāviśāradayoḥ paṇḍitapīḍāviśāradānām
Locativepaṇḍitapīḍāviśārade paṇḍitapīḍāviśāradayoḥ paṇḍitapīḍāviśāradeṣu

Compound paṇḍitapīḍāviśārada -

Adverb -paṇḍitapīḍāviśāradam -paṇḍitapīḍāviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria