Declension table of ?paṇḍakatva

Deva

NeuterSingularDualPlural
Nominativepaṇḍakatvam paṇḍakatve paṇḍakatvāni
Vocativepaṇḍakatva paṇḍakatve paṇḍakatvāni
Accusativepaṇḍakatvam paṇḍakatve paṇḍakatvāni
Instrumentalpaṇḍakatvena paṇḍakatvābhyām paṇḍakatvaiḥ
Dativepaṇḍakatvāya paṇḍakatvābhyām paṇḍakatvebhyaḥ
Ablativepaṇḍakatvāt paṇḍakatvābhyām paṇḍakatvebhyaḥ
Genitivepaṇḍakatvasya paṇḍakatvayoḥ paṇḍakatvānām
Locativepaṇḍakatve paṇḍakatvayoḥ paṇḍakatveṣu

Compound paṇḍakatva -

Adverb -paṇḍakatvam -paṇḍakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria