Declension table of ?paḍviṃśa

Deva

NeuterSingularDualPlural
Nominativepaḍviṃśam paḍviṃśe paḍviṃśāni
Vocativepaḍviṃśa paḍviṃśe paḍviṃśāni
Accusativepaḍviṃśam paḍviṃśe paḍviṃśāni
Instrumentalpaḍviṃśena paḍviṃśābhyām paḍviṃśaiḥ
Dativepaḍviṃśāya paḍviṃśābhyām paḍviṃśebhyaḥ
Ablativepaḍviṃśāt paḍviṃśābhyām paḍviṃśebhyaḥ
Genitivepaḍviṃśasya paḍviṃśayoḥ paḍviṃśānām
Locativepaḍviṃśe paḍviṃśayoḥ paḍviṃśeṣu

Compound paḍviṃśa -

Adverb -paḍviṃśam -paḍviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria