Declension table of ?pṛśnimantha

Deva

MasculineSingularDualPlural
Nominativepṛśnimanthaḥ pṛśnimanthau pṛśnimanthāḥ
Vocativepṛśnimantha pṛśnimanthau pṛśnimanthāḥ
Accusativepṛśnimantham pṛśnimanthau pṛśnimanthān
Instrumentalpṛśnimanthena pṛśnimanthābhyām pṛśnimanthaiḥ pṛśnimanthebhiḥ
Dativepṛśnimanthāya pṛśnimanthābhyām pṛśnimanthebhyaḥ
Ablativepṛśnimanthāt pṛśnimanthābhyām pṛśnimanthebhyaḥ
Genitivepṛśnimanthasya pṛśnimanthayoḥ pṛśnimanthānām
Locativepṛśnimanthe pṛśnimanthayoḥ pṛśnimantheṣu

Compound pṛśnimantha -

Adverb -pṛśnimantham -pṛśnimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria