Declension table of ?pṛthvīrājavijaya

Deva

MasculineSingularDualPlural
Nominativepṛthvīrājavijayaḥ pṛthvīrājavijayau pṛthvīrājavijayāḥ
Vocativepṛthvīrājavijaya pṛthvīrājavijayau pṛthvīrājavijayāḥ
Accusativepṛthvīrājavijayam pṛthvīrājavijayau pṛthvīrājavijayān
Instrumentalpṛthvīrājavijayena pṛthvīrājavijayābhyām pṛthvīrājavijayaiḥ pṛthvīrājavijayebhiḥ
Dativepṛthvīrājavijayāya pṛthvīrājavijayābhyām pṛthvīrājavijayebhyaḥ
Ablativepṛthvīrājavijayāt pṛthvīrājavijayābhyām pṛthvīrājavijayebhyaḥ
Genitivepṛthvīrājavijayasya pṛthvīrājavijayayoḥ pṛthvīrājavijayānām
Locativepṛthvīrājavijaye pṛthvīrājavijayayoḥ pṛthvīrājavijayeṣu

Compound pṛthvīrājavijaya -

Adverb -pṛthvīrājavijayam -pṛthvīrājavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria