Declension table of ?pṛthvīpremodaya

Deva

MasculineSingularDualPlural
Nominativepṛthvīpremodayaḥ pṛthvīpremodayau pṛthvīpremodayāḥ
Vocativepṛthvīpremodaya pṛthvīpremodayau pṛthvīpremodayāḥ
Accusativepṛthvīpremodayam pṛthvīpremodayau pṛthvīpremodayān
Instrumentalpṛthvīpremodayena pṛthvīpremodayābhyām pṛthvīpremodayaiḥ pṛthvīpremodayebhiḥ
Dativepṛthvīpremodayāya pṛthvīpremodayābhyām pṛthvīpremodayebhyaḥ
Ablativepṛthvīpremodayāt pṛthvīpremodayābhyām pṛthvīpremodayebhyaḥ
Genitivepṛthvīpremodayasya pṛthvīpremodayayoḥ pṛthvīpremodayānām
Locativepṛthvīpremodaye pṛthvīpremodayayoḥ pṛthvīpremodayeṣu

Compound pṛthvīpremodaya -

Adverb -pṛthvīpremodayam -pṛthvīpremodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria