Declension table of ?pṛthuśroṇī

Deva

FeminineSingularDualPlural
Nominativepṛthuśroṇī pṛthuśroṇyau pṛthuśroṇyaḥ
Vocativepṛthuśroṇi pṛthuśroṇyau pṛthuśroṇyaḥ
Accusativepṛthuśroṇīm pṛthuśroṇyau pṛthuśroṇīḥ
Instrumentalpṛthuśroṇyā pṛthuśroṇībhyām pṛthuśroṇībhiḥ
Dativepṛthuśroṇyai pṛthuśroṇībhyām pṛthuśroṇībhyaḥ
Ablativepṛthuśroṇyāḥ pṛthuśroṇībhyām pṛthuśroṇībhyaḥ
Genitivepṛthuśroṇyāḥ pṛthuśroṇyoḥ pṛthuśroṇīnām
Locativepṛthuśroṇyām pṛthuśroṇyoḥ pṛthuśroṇīṣu

Compound pṛthuśroṇi - pṛthuśroṇī -

Adverb -pṛthuśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria