Declension table of ?pṛthuśimba

Deva

MasculineSingularDualPlural
Nominativepṛthuśimbaḥ pṛthuśimbau pṛthuśimbāḥ
Vocativepṛthuśimba pṛthuśimbau pṛthuśimbāḥ
Accusativepṛthuśimbam pṛthuśimbau pṛthuśimbān
Instrumentalpṛthuśimbena pṛthuśimbābhyām pṛthuśimbaiḥ pṛthuśimbebhiḥ
Dativepṛthuśimbāya pṛthuśimbābhyām pṛthuśimbebhyaḥ
Ablativepṛthuśimbāt pṛthuśimbābhyām pṛthuśimbebhyaḥ
Genitivepṛthuśimbasya pṛthuśimbayoḥ pṛthuśimbānām
Locativepṛthuśimbe pṛthuśimbayoḥ pṛthuśimbeṣu

Compound pṛthuśimba -

Adverb -pṛthuśimbam -pṛthuśimbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria