Declension table of ?pṛthuvakṣas

Deva

MasculineSingularDualPlural
Nominativepṛthuvakṣāḥ pṛthuvakṣasau pṛthuvakṣasaḥ
Vocativepṛthuvakṣaḥ pṛthuvakṣasau pṛthuvakṣasaḥ
Accusativepṛthuvakṣasam pṛthuvakṣasau pṛthuvakṣasaḥ
Instrumentalpṛthuvakṣasā pṛthuvakṣobhyām pṛthuvakṣobhiḥ
Dativepṛthuvakṣase pṛthuvakṣobhyām pṛthuvakṣobhyaḥ
Ablativepṛthuvakṣasaḥ pṛthuvakṣobhyām pṛthuvakṣobhyaḥ
Genitivepṛthuvakṣasaḥ pṛthuvakṣasoḥ pṛthuvakṣasām
Locativepṛthuvakṣasi pṛthuvakṣasoḥ pṛthuvakṣaḥsu

Compound pṛthuvakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria