Declension table of ?pṛthurukman

Deva

MasculineSingularDualPlural
Nominativepṛthurukmā pṛthurukmāṇau pṛthurukmāṇaḥ
Vocativepṛthurukman pṛthurukmāṇau pṛthurukmāṇaḥ
Accusativepṛthurukmāṇam pṛthurukmāṇau pṛthurukmaṇaḥ
Instrumentalpṛthurukmaṇā pṛthurukmabhyām pṛthurukmabhiḥ
Dativepṛthurukmaṇe pṛthurukmabhyām pṛthurukmabhyaḥ
Ablativepṛthurukmaṇaḥ pṛthurukmabhyām pṛthurukmabhyaḥ
Genitivepṛthurukmaṇaḥ pṛthurukmaṇoḥ pṛthurukmaṇām
Locativepṛthurukmaṇi pṛthurukmaṇoḥ pṛthurukmasu

Compound pṛthurukma -

Adverb -pṛthurukmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria