Declension table of ?pṛthurukma

Deva

MasculineSingularDualPlural
Nominativepṛthurukmaḥ pṛthurukmau pṛthurukmāḥ
Vocativepṛthurukma pṛthurukmau pṛthurukmāḥ
Accusativepṛthurukmam pṛthurukmau pṛthurukmān
Instrumentalpṛthurukmeṇa pṛthurukmābhyām pṛthurukmaiḥ pṛthurukmebhiḥ
Dativepṛthurukmāya pṛthurukmābhyām pṛthurukmebhyaḥ
Ablativepṛthurukmāt pṛthurukmābhyām pṛthurukmebhyaḥ
Genitivepṛthurukmasya pṛthurukmayoḥ pṛthurukmāṇām
Locativepṛthurukme pṛthurukmayoḥ pṛthurukmeṣu

Compound pṛthurukma -

Adverb -pṛthurukmam -pṛthurukmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria