Declension table of ?pṛthuprajñā

Deva

FeminineSingularDualPlural
Nominativepṛthuprajñā pṛthuprajñe pṛthuprajñāḥ
Vocativepṛthuprajñe pṛthuprajñe pṛthuprajñāḥ
Accusativepṛthuprajñām pṛthuprajñe pṛthuprajñāḥ
Instrumentalpṛthuprajñayā pṛthuprajñābhyām pṛthuprajñābhiḥ
Dativepṛthuprajñāyai pṛthuprajñābhyām pṛthuprajñābhyaḥ
Ablativepṛthuprajñāyāḥ pṛthuprajñābhyām pṛthuprajñābhyaḥ
Genitivepṛthuprajñāyāḥ pṛthuprajñayoḥ pṛthuprajñānām
Locativepṛthuprajñāyām pṛthuprajñayoḥ pṛthuprajñāsu

Adverb -pṛthuprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria