Declension table of ?pṛthuprajña

Deva

NeuterSingularDualPlural
Nominativepṛthuprajñam pṛthuprajñe pṛthuprajñāni
Vocativepṛthuprajña pṛthuprajñe pṛthuprajñāni
Accusativepṛthuprajñam pṛthuprajñe pṛthuprajñāni
Instrumentalpṛthuprajñena pṛthuprajñābhyām pṛthuprajñaiḥ
Dativepṛthuprajñāya pṛthuprajñābhyām pṛthuprajñebhyaḥ
Ablativepṛthuprajñāt pṛthuprajñābhyām pṛthuprajñebhyaḥ
Genitivepṛthuprajñasya pṛthuprajñayoḥ pṛthuprajñānām
Locativepṛthuprajñe pṛthuprajñayoḥ pṛthuprajñeṣu

Compound pṛthuprajña -

Adverb -pṛthuprajñam -pṛthuprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria