Declension table of ?pṛthupragāṇa

Deva

MasculineSingularDualPlural
Nominativepṛthupragāṇaḥ pṛthupragāṇau pṛthupragāṇāḥ
Vocativepṛthupragāṇa pṛthupragāṇau pṛthupragāṇāḥ
Accusativepṛthupragāṇam pṛthupragāṇau pṛthupragāṇān
Instrumentalpṛthupragāṇena pṛthupragāṇābhyām pṛthupragāṇaiḥ pṛthupragāṇebhiḥ
Dativepṛthupragāṇāya pṛthupragāṇābhyām pṛthupragāṇebhyaḥ
Ablativepṛthupragāṇāt pṛthupragāṇābhyām pṛthupragāṇebhyaḥ
Genitivepṛthupragāṇasya pṛthupragāṇayoḥ pṛthupragāṇānām
Locativepṛthupragāṇe pṛthupragāṇayoḥ pṛthupragāṇeṣu

Compound pṛthupragāṇa -

Adverb -pṛthupragāṇam -pṛthupragāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria