Declension table of ?pṛthupīnavakṣasā

Deva

FeminineSingularDualPlural
Nominativepṛthupīnavakṣasā pṛthupīnavakṣase pṛthupīnavakṣasāḥ
Vocativepṛthupīnavakṣase pṛthupīnavakṣase pṛthupīnavakṣasāḥ
Accusativepṛthupīnavakṣasām pṛthupīnavakṣase pṛthupīnavakṣasāḥ
Instrumentalpṛthupīnavakṣasayā pṛthupīnavakṣasābhyām pṛthupīnavakṣasābhiḥ
Dativepṛthupīnavakṣasāyai pṛthupīnavakṣasābhyām pṛthupīnavakṣasābhyaḥ
Ablativepṛthupīnavakṣasāyāḥ pṛthupīnavakṣasābhyām pṛthupīnavakṣasābhyaḥ
Genitivepṛthupīnavakṣasāyāḥ pṛthupīnavakṣasayoḥ pṛthupīnavakṣasānām
Locativepṛthupīnavakṣasāyām pṛthupīnavakṣasayoḥ pṛthupīnavakṣasāsu

Adverb -pṛthupīnavakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria