Declension table of ?pṛthupājasā

Deva

FeminineSingularDualPlural
Nominativepṛthupājasā pṛthupājase pṛthupājasāḥ
Vocativepṛthupājase pṛthupājase pṛthupājasāḥ
Accusativepṛthupājasām pṛthupājase pṛthupājasāḥ
Instrumentalpṛthupājasayā pṛthupājasābhyām pṛthupājasābhiḥ
Dativepṛthupājasāyai pṛthupājasābhyām pṛthupājasābhyaḥ
Ablativepṛthupājasāyāḥ pṛthupājasābhyām pṛthupājasābhyaḥ
Genitivepṛthupājasāyāḥ pṛthupājasayoḥ pṛthupājasānām
Locativepṛthupājasāyām pṛthupājasayoḥ pṛthupājasāsu

Adverb -pṛthupājasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria