Declension table of ?pṛthupāṇi

Deva

NeuterSingularDualPlural
Nominativepṛthupāṇi pṛthupāṇinī pṛthupāṇīni
Vocativepṛthupāṇi pṛthupāṇinī pṛthupāṇīni
Accusativepṛthupāṇi pṛthupāṇinī pṛthupāṇīni
Instrumentalpṛthupāṇinā pṛthupāṇibhyām pṛthupāṇibhiḥ
Dativepṛthupāṇine pṛthupāṇibhyām pṛthupāṇibhyaḥ
Ablativepṛthupāṇinaḥ pṛthupāṇibhyām pṛthupāṇibhyaḥ
Genitivepṛthupāṇinaḥ pṛthupāṇinoḥ pṛthupāṇīnām
Locativepṛthupāṇini pṛthupāṇinoḥ pṛthupāṇiṣu

Compound pṛthupāṇi -

Adverb -pṛthupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria