Declension table of ?pṛthupāṇi

Deva

MasculineSingularDualPlural
Nominativepṛthupāṇiḥ pṛthupāṇī pṛthupāṇayaḥ
Vocativepṛthupāṇe pṛthupāṇī pṛthupāṇayaḥ
Accusativepṛthupāṇim pṛthupāṇī pṛthupāṇīn
Instrumentalpṛthupāṇinā pṛthupāṇibhyām pṛthupāṇibhiḥ
Dativepṛthupāṇaye pṛthupāṇibhyām pṛthupāṇibhyaḥ
Ablativepṛthupāṇeḥ pṛthupāṇibhyām pṛthupāṇibhyaḥ
Genitivepṛthupāṇeḥ pṛthupāṇyoḥ pṛthupāṇīnām
Locativepṛthupāṇau pṛthupāṇyoḥ pṛthupāṇiṣu

Compound pṛthupāṇi -

Adverb -pṛthupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria