Declension table of ?pṛthumukha

Deva

NeuterSingularDualPlural
Nominativepṛthumukham pṛthumukhe pṛthumukhāni
Vocativepṛthumukha pṛthumukhe pṛthumukhāni
Accusativepṛthumukham pṛthumukhe pṛthumukhāni
Instrumentalpṛthumukhena pṛthumukhābhyām pṛthumukhaiḥ
Dativepṛthumukhāya pṛthumukhābhyām pṛthumukhebhyaḥ
Ablativepṛthumukhāt pṛthumukhābhyām pṛthumukhebhyaḥ
Genitivepṛthumukhasya pṛthumukhayoḥ pṛthumukhānām
Locativepṛthumukhe pṛthumukhayoḥ pṛthumukheṣu

Compound pṛthumukha -

Adverb -pṛthumukham -pṛthumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria