Declension table of ?pṛthulākṣa

Deva

MasculineSingularDualPlural
Nominativepṛthulākṣaḥ pṛthulākṣau pṛthulākṣāḥ
Vocativepṛthulākṣa pṛthulākṣau pṛthulākṣāḥ
Accusativepṛthulākṣam pṛthulākṣau pṛthulākṣān
Instrumentalpṛthulākṣeṇa pṛthulākṣābhyām pṛthulākṣaiḥ pṛthulākṣebhiḥ
Dativepṛthulākṣāya pṛthulākṣābhyām pṛthulākṣebhyaḥ
Ablativepṛthulākṣāt pṛthulākṣābhyām pṛthulākṣebhyaḥ
Genitivepṛthulākṣasya pṛthulākṣayoḥ pṛthulākṣāṇām
Locativepṛthulākṣe pṛthulākṣayoḥ pṛthulākṣeṣu

Compound pṛthulākṣa -

Adverb -pṛthulākṣam -pṛthulākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria