Declension table of ?pṛthukarman

Deva

MasculineSingularDualPlural
Nominativepṛthukarmā pṛthukarmāṇau pṛthukarmāṇaḥ
Vocativepṛthukarman pṛthukarmāṇau pṛthukarmāṇaḥ
Accusativepṛthukarmāṇam pṛthukarmāṇau pṛthukarmaṇaḥ
Instrumentalpṛthukarmaṇā pṛthukarmabhyām pṛthukarmabhiḥ
Dativepṛthukarmaṇe pṛthukarmabhyām pṛthukarmabhyaḥ
Ablativepṛthukarmaṇaḥ pṛthukarmabhyām pṛthukarmabhyaḥ
Genitivepṛthukarmaṇaḥ pṛthukarmaṇoḥ pṛthukarmaṇām
Locativepṛthukarmaṇi pṛthukarmaṇoḥ pṛthukarmasu

Compound pṛthukarma -

Adverb -pṛthukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria