Declension table of ?pṛthukṛṣṇā

Deva

FeminineSingularDualPlural
Nominativepṛthukṛṣṇā pṛthukṛṣṇe pṛthukṛṣṇāḥ
Vocativepṛthukṛṣṇe pṛthukṛṣṇe pṛthukṛṣṇāḥ
Accusativepṛthukṛṣṇām pṛthukṛṣṇe pṛthukṛṣṇāḥ
Instrumentalpṛthukṛṣṇayā pṛthukṛṣṇābhyām pṛthukṛṣṇābhiḥ
Dativepṛthukṛṣṇāyai pṛthukṛṣṇābhyām pṛthukṛṣṇābhyaḥ
Ablativepṛthukṛṣṇāyāḥ pṛthukṛṣṇābhyām pṛthukṛṣṇābhyaḥ
Genitivepṛthukṛṣṇāyāḥ pṛthukṛṣṇayoḥ pṛthukṛṣṇānām
Locativepṛthukṛṣṇāyām pṛthukṛṣṇayoḥ pṛthukṛṣṇāsu

Adverb -pṛthukṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria