Declension table of ?pṛthugman

Deva

NeuterSingularDualPlural
Nominativepṛthugma pṛthugmanī pṛthugmāni
Vocativepṛthugman pṛthugma pṛthugmanī pṛthugmāni
Accusativepṛthugma pṛthugmanī pṛthugmāni
Instrumentalpṛthugmanā pṛthugmabhyām pṛthugmabhiḥ
Dativepṛthugmane pṛthugmabhyām pṛthugmabhyaḥ
Ablativepṛthugmanaḥ pṛthugmabhyām pṛthugmabhyaḥ
Genitivepṛthugmanaḥ pṛthugmanoḥ pṛthugmanām
Locativepṛthugmani pṛthugmanoḥ pṛthugmasu

Compound pṛthugma -

Adverb -pṛthugma -pṛthugmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria