Declension table of ?pṛthudharma

Deva

MasculineSingularDualPlural
Nominativepṛthudharmaḥ pṛthudharmau pṛthudharmāḥ
Vocativepṛthudharma pṛthudharmau pṛthudharmāḥ
Accusativepṛthudharmam pṛthudharmau pṛthudharmān
Instrumentalpṛthudharmeṇa pṛthudharmābhyām pṛthudharmaiḥ pṛthudharmebhiḥ
Dativepṛthudharmāya pṛthudharmābhyām pṛthudharmebhyaḥ
Ablativepṛthudharmāt pṛthudharmābhyām pṛthudharmebhyaḥ
Genitivepṛthudharmasya pṛthudharmayoḥ pṛthudharmāṇām
Locativepṛthudharme pṛthudharmayoḥ pṛthudharmeṣu

Compound pṛthudharma -

Adverb -pṛthudharmam -pṛthudharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria