Declension table of ?pṛthudatta

Deva

MasculineSingularDualPlural
Nominativepṛthudattaḥ pṛthudattau pṛthudattāḥ
Vocativepṛthudatta pṛthudattau pṛthudattāḥ
Accusativepṛthudattam pṛthudattau pṛthudattān
Instrumentalpṛthudattena pṛthudattābhyām pṛthudattaiḥ pṛthudattebhiḥ
Dativepṛthudattāya pṛthudattābhyām pṛthudattebhyaḥ
Ablativepṛthudattāt pṛthudattābhyām pṛthudattebhyaḥ
Genitivepṛthudattasya pṛthudattayoḥ pṛthudattānām
Locativepṛthudatte pṛthudattayoḥ pṛthudatteṣu

Compound pṛthudatta -

Adverb -pṛthudattam -pṛthudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria