Declension table of ?pṛthudaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativepṛthudaṃṣṭraḥ pṛthudaṃṣṭrau pṛthudaṃṣṭrāḥ
Vocativepṛthudaṃṣṭra pṛthudaṃṣṭrau pṛthudaṃṣṭrāḥ
Accusativepṛthudaṃṣṭram pṛthudaṃṣṭrau pṛthudaṃṣṭrān
Instrumentalpṛthudaṃṣṭreṇa pṛthudaṃṣṭrābhyām pṛthudaṃṣṭraiḥ pṛthudaṃṣṭrebhiḥ
Dativepṛthudaṃṣṭrāya pṛthudaṃṣṭrābhyām pṛthudaṃṣṭrebhyaḥ
Ablativepṛthudaṃṣṭrāt pṛthudaṃṣṭrābhyām pṛthudaṃṣṭrebhyaḥ
Genitivepṛthudaṃṣṭrasya pṛthudaṃṣṭrayoḥ pṛthudaṃṣṭrāṇām
Locativepṛthudaṃṣṭre pṛthudaṃṣṭrayoḥ pṛthudaṃṣṭreṣu

Compound pṛthudaṃṣṭra -

Adverb -pṛthudaṃṣṭram -pṛthudaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria