Declension table of ?pṛthucchada

Deva

MasculineSingularDualPlural
Nominativepṛthucchadaḥ pṛthucchadau pṛthucchadāḥ
Vocativepṛthucchada pṛthucchadau pṛthucchadāḥ
Accusativepṛthucchadam pṛthucchadau pṛthucchadān
Instrumentalpṛthucchadena pṛthucchadābhyām pṛthucchadaiḥ pṛthucchadebhiḥ
Dativepṛthucchadāya pṛthucchadābhyām pṛthucchadebhyaḥ
Ablativepṛthucchadāt pṛthucchadābhyām pṛthucchadebhyaḥ
Genitivepṛthucchadasya pṛthucchadayoḥ pṛthucchadānām
Locativepṛthucchade pṛthucchadayoḥ pṛthucchadeṣu

Compound pṛthucchada -

Adverb -pṛthucchadam -pṛthucchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria