Declension table of ?pṛthucārvañcitekṣaṇā

Deva

FeminineSingularDualPlural
Nominativepṛthucārvañcitekṣaṇā pṛthucārvañcitekṣaṇe pṛthucārvañcitekṣaṇāḥ
Vocativepṛthucārvañcitekṣaṇe pṛthucārvañcitekṣaṇe pṛthucārvañcitekṣaṇāḥ
Accusativepṛthucārvañcitekṣaṇām pṛthucārvañcitekṣaṇe pṛthucārvañcitekṣaṇāḥ
Instrumentalpṛthucārvañcitekṣaṇayā pṛthucārvañcitekṣaṇābhyām pṛthucārvañcitekṣaṇābhiḥ
Dativepṛthucārvañcitekṣaṇāyai pṛthucārvañcitekṣaṇābhyām pṛthucārvañcitekṣaṇābhyaḥ
Ablativepṛthucārvañcitekṣaṇāyāḥ pṛthucārvañcitekṣaṇābhyām pṛthucārvañcitekṣaṇābhyaḥ
Genitivepṛthucārvañcitekṣaṇāyāḥ pṛthucārvañcitekṣaṇayoḥ pṛthucārvañcitekṣaṇānām
Locativepṛthucārvañcitekṣaṇāyām pṛthucārvañcitekṣaṇayoḥ pṛthucārvañcitekṣaṇāsu

Adverb -pṛthucārvañcitekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria