Declension table of ?pṛthubudhnā

Deva

FeminineSingularDualPlural
Nominativepṛthubudhnā pṛthubudhne pṛthubudhnāḥ
Vocativepṛthubudhne pṛthubudhne pṛthubudhnāḥ
Accusativepṛthubudhnām pṛthubudhne pṛthubudhnāḥ
Instrumentalpṛthubudhnayā pṛthubudhnābhyām pṛthubudhnābhiḥ
Dativepṛthubudhnāyai pṛthubudhnābhyām pṛthubudhnābhyaḥ
Ablativepṛthubudhnāyāḥ pṛthubudhnābhyām pṛthubudhnābhyaḥ
Genitivepṛthubudhnāyāḥ pṛthubudhnayoḥ pṛthubudhnānām
Locativepṛthubudhnāyām pṛthubudhnayoḥ pṛthubudhnāsu

Adverb -pṛthubudhnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria