Declension table of ?pṛthuṣṭuka

Deva

NeuterSingularDualPlural
Nominativepṛthuṣṭukam pṛthuṣṭuke pṛthuṣṭukāni
Vocativepṛthuṣṭuka pṛthuṣṭuke pṛthuṣṭukāni
Accusativepṛthuṣṭukam pṛthuṣṭuke pṛthuṣṭukāni
Instrumentalpṛthuṣṭukena pṛthuṣṭukābhyām pṛthuṣṭukaiḥ
Dativepṛthuṣṭukāya pṛthuṣṭukābhyām pṛthuṣṭukebhyaḥ
Ablativepṛthuṣṭukāt pṛthuṣṭukābhyām pṛthuṣṭukebhyaḥ
Genitivepṛthuṣṭukasya pṛthuṣṭukayoḥ pṛthuṣṭukānām
Locativepṛthuṣṭuke pṛthuṣṭukayoḥ pṛthuṣṭukeṣu

Compound pṛthuṣṭuka -

Adverb -pṛthuṣṭukam -pṛthuṣṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria