Declension table of ?pṛthivimūla

Deva

MasculineSingularDualPlural
Nominativepṛthivimūlaḥ pṛthivimūlau pṛthivimūlāḥ
Vocativepṛthivimūla pṛthivimūlau pṛthivimūlāḥ
Accusativepṛthivimūlam pṛthivimūlau pṛthivimūlān
Instrumentalpṛthivimūlena pṛthivimūlābhyām pṛthivimūlaiḥ pṛthivimūlebhiḥ
Dativepṛthivimūlāya pṛthivimūlābhyām pṛthivimūlebhyaḥ
Ablativepṛthivimūlāt pṛthivimūlābhyām pṛthivimūlebhyaḥ
Genitivepṛthivimūlasya pṛthivimūlayoḥ pṛthivimūlānām
Locativepṛthivimūle pṛthivimūlayoḥ pṛthivimūleṣu

Compound pṛthivimūla -

Adverb -pṛthivimūlam -pṛthivimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria