Declension table of ?pṛthivīśvara

Deva

MasculineSingularDualPlural
Nominativepṛthivīśvaraḥ pṛthivīśvarau pṛthivīśvarāḥ
Vocativepṛthivīśvara pṛthivīśvarau pṛthivīśvarāḥ
Accusativepṛthivīśvaram pṛthivīśvarau pṛthivīśvarān
Instrumentalpṛthivīśvareṇa pṛthivīśvarābhyām pṛthivīśvaraiḥ pṛthivīśvarebhiḥ
Dativepṛthivīśvarāya pṛthivīśvarābhyām pṛthivīśvarebhyaḥ
Ablativepṛthivīśvarāt pṛthivīśvarābhyām pṛthivīśvarebhyaḥ
Genitivepṛthivīśvarasya pṛthivīśvarayoḥ pṛthivīśvarāṇām
Locativepṛthivīśvare pṛthivīśvarayoḥ pṛthivīśvareṣu

Compound pṛthivīśvara -

Adverb -pṛthivīśvaram -pṛthivīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria