Declension table of ?pṛthivītīrtha

Deva

NeuterSingularDualPlural
Nominativepṛthivītīrtham pṛthivītīrthe pṛthivītīrthāni
Vocativepṛthivītīrtha pṛthivītīrthe pṛthivītīrthāni
Accusativepṛthivītīrtham pṛthivītīrthe pṛthivītīrthāni
Instrumentalpṛthivītīrthena pṛthivītīrthābhyām pṛthivītīrthaiḥ
Dativepṛthivītīrthāya pṛthivītīrthābhyām pṛthivītīrthebhyaḥ
Ablativepṛthivītīrthāt pṛthivītīrthābhyām pṛthivītīrthebhyaḥ
Genitivepṛthivītīrthasya pṛthivītīrthayoḥ pṛthivītīrthānām
Locativepṛthivītīrthe pṛthivītīrthayoḥ pṛthivītīrtheṣu

Compound pṛthivītīrtha -

Adverb -pṛthivītīrtham -pṛthivītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria