Declension table of ?pṛthivīpratiṣṭha

Deva

MasculineSingularDualPlural
Nominativepṛthivīpratiṣṭhaḥ pṛthivīpratiṣṭhau pṛthivīpratiṣṭhāḥ
Vocativepṛthivīpratiṣṭha pṛthivīpratiṣṭhau pṛthivīpratiṣṭhāḥ
Accusativepṛthivīpratiṣṭham pṛthivīpratiṣṭhau pṛthivīpratiṣṭhān
Instrumentalpṛthivīpratiṣṭhena pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhaiḥ pṛthivīpratiṣṭhebhiḥ
Dativepṛthivīpratiṣṭhāya pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhebhyaḥ
Ablativepṛthivīpratiṣṭhāt pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhebhyaḥ
Genitivepṛthivīpratiṣṭhasya pṛthivīpratiṣṭhayoḥ pṛthivīpratiṣṭhānām
Locativepṛthivīpratiṣṭhe pṛthivīpratiṣṭhayoḥ pṛthivīpratiṣṭheṣu

Compound pṛthivīpratiṣṭha -

Adverb -pṛthivīpratiṣṭham -pṛthivīpratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria