Declension table of ?pṛthivīparipālaka

Deva

MasculineSingularDualPlural
Nominativepṛthivīparipālakaḥ pṛthivīparipālakau pṛthivīparipālakāḥ
Vocativepṛthivīparipālaka pṛthivīparipālakau pṛthivīparipālakāḥ
Accusativepṛthivīparipālakam pṛthivīparipālakau pṛthivīparipālakān
Instrumentalpṛthivīparipālakena pṛthivīparipālakābhyām pṛthivīparipālakaiḥ pṛthivīparipālakebhiḥ
Dativepṛthivīparipālakāya pṛthivīparipālakābhyām pṛthivīparipālakebhyaḥ
Ablativepṛthivīparipālakāt pṛthivīparipālakābhyām pṛthivīparipālakebhyaḥ
Genitivepṛthivīparipālakasya pṛthivīparipālakayoḥ pṛthivīparipālakānām
Locativepṛthivīparipālake pṛthivīparipālakayoḥ pṛthivīparipālakeṣu

Compound pṛthivīparipālaka -

Adverb -pṛthivīparipālakam -pṛthivīparipālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria