Declension table of ?pṛthivīmaṇḍala

Deva

MasculineSingularDualPlural
Nominativepṛthivīmaṇḍalaḥ pṛthivīmaṇḍalau pṛthivīmaṇḍalāḥ
Vocativepṛthivīmaṇḍala pṛthivīmaṇḍalau pṛthivīmaṇḍalāḥ
Accusativepṛthivīmaṇḍalam pṛthivīmaṇḍalau pṛthivīmaṇḍalān
Instrumentalpṛthivīmaṇḍalena pṛthivīmaṇḍalābhyām pṛthivīmaṇḍalaiḥ pṛthivīmaṇḍalebhiḥ
Dativepṛthivīmaṇḍalāya pṛthivīmaṇḍalābhyām pṛthivīmaṇḍalebhyaḥ
Ablativepṛthivīmaṇḍalāt pṛthivīmaṇḍalābhyām pṛthivīmaṇḍalebhyaḥ
Genitivepṛthivīmaṇḍalasya pṛthivīmaṇḍalayoḥ pṛthivīmaṇḍalānām
Locativepṛthivīmaṇḍale pṛthivīmaṇḍalayoḥ pṛthivīmaṇḍaleṣu

Compound pṛthivīmaṇḍala -

Adverb -pṛthivīmaṇḍalam -pṛthivīmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria