Declension table of ?pṛthivīkampa

Deva

MasculineSingularDualPlural
Nominativepṛthivīkampaḥ pṛthivīkampau pṛthivīkampāḥ
Vocativepṛthivīkampa pṛthivīkampau pṛthivīkampāḥ
Accusativepṛthivīkampam pṛthivīkampau pṛthivīkampān
Instrumentalpṛthivīkampena pṛthivīkampābhyām pṛthivīkampaiḥ pṛthivīkampebhiḥ
Dativepṛthivīkampāya pṛthivīkampābhyām pṛthivīkampebhyaḥ
Ablativepṛthivīkampāt pṛthivīkampābhyām pṛthivīkampebhyaḥ
Genitivepṛthivīkampasya pṛthivīkampayoḥ pṛthivīkampānām
Locativepṛthivīkampe pṛthivīkampayoḥ pṛthivīkampeṣu

Compound pṛthivīkampa -

Adverb -pṛthivīkampam -pṛthivīkampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria