Declension table of ?pṛthivīkṛtsna

Deva

NeuterSingularDualPlural
Nominativepṛthivīkṛtsnam pṛthivīkṛtsne pṛthivīkṛtsnāni
Vocativepṛthivīkṛtsna pṛthivīkṛtsne pṛthivīkṛtsnāni
Accusativepṛthivīkṛtsnam pṛthivīkṛtsne pṛthivīkṛtsnāni
Instrumentalpṛthivīkṛtsnena pṛthivīkṛtsnābhyām pṛthivīkṛtsnaiḥ
Dativepṛthivīkṛtsnāya pṛthivīkṛtsnābhyām pṛthivīkṛtsnebhyaḥ
Ablativepṛthivīkṛtsnāt pṛthivīkṛtsnābhyām pṛthivīkṛtsnebhyaḥ
Genitivepṛthivīkṛtsnasya pṛthivīkṛtsnayoḥ pṛthivīkṛtsnānām
Locativepṛthivīkṛtsne pṛthivīkṛtsnayoḥ pṛthivīkṛtsneṣu

Compound pṛthivīkṛtsna -

Adverb -pṛthivīkṛtsnam -pṛthivīkṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria