Declension table of ?pṛthivīdaṇḍapālatā

Deva

FeminineSingularDualPlural
Nominativepṛthivīdaṇḍapālatā pṛthivīdaṇḍapālate pṛthivīdaṇḍapālatāḥ
Vocativepṛthivīdaṇḍapālate pṛthivīdaṇḍapālate pṛthivīdaṇḍapālatāḥ
Accusativepṛthivīdaṇḍapālatām pṛthivīdaṇḍapālate pṛthivīdaṇḍapālatāḥ
Instrumentalpṛthivīdaṇḍapālatayā pṛthivīdaṇḍapālatābhyām pṛthivīdaṇḍapālatābhiḥ
Dativepṛthivīdaṇḍapālatāyai pṛthivīdaṇḍapālatābhyām pṛthivīdaṇḍapālatābhyaḥ
Ablativepṛthivīdaṇḍapālatāyāḥ pṛthivīdaṇḍapālatābhyām pṛthivīdaṇḍapālatābhyaḥ
Genitivepṛthivīdaṇḍapālatāyāḥ pṛthivīdaṇḍapālatayoḥ pṛthivīdaṇḍapālatānām
Locativepṛthivīdaṇḍapālatāyām pṛthivīdaṇḍapālatayoḥ pṛthivīdaṇḍapālatāsu

Adverb -pṛthivīdaṇḍapālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria