Declension table of ?pṛthivīdaṇḍapāla

Deva

MasculineSingularDualPlural
Nominativepṛthivīdaṇḍapālaḥ pṛthivīdaṇḍapālau pṛthivīdaṇḍapālāḥ
Vocativepṛthivīdaṇḍapāla pṛthivīdaṇḍapālau pṛthivīdaṇḍapālāḥ
Accusativepṛthivīdaṇḍapālam pṛthivīdaṇḍapālau pṛthivīdaṇḍapālān
Instrumentalpṛthivīdaṇḍapālena pṛthivīdaṇḍapālābhyām pṛthivīdaṇḍapālaiḥ pṛthivīdaṇḍapālebhiḥ
Dativepṛthivīdaṇḍapālāya pṛthivīdaṇḍapālābhyām pṛthivīdaṇḍapālebhyaḥ
Ablativepṛthivīdaṇḍapālāt pṛthivīdaṇḍapālābhyām pṛthivīdaṇḍapālebhyaḥ
Genitivepṛthivīdaṇḍapālasya pṛthivīdaṇḍapālayoḥ pṛthivīdaṇḍapālānām
Locativepṛthivīdaṇḍapāle pṛthivīdaṇḍapālayoḥ pṛthivīdaṇḍapāleṣu

Compound pṛthivīdaṇḍapāla -

Adverb -pṛthivīdaṇḍapālam -pṛthivīdaṇḍapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria