Declension table of ?pṛthivīṣad

Deva

NeuterSingularDualPlural
Nominativepṛthivīṣat pṛthivīṣadī pṛthivīṣandi
Vocativepṛthivīṣat pṛthivīṣadī pṛthivīṣandi
Accusativepṛthivīṣat pṛthivīṣadī pṛthivīṣandi
Instrumentalpṛthivīṣadā pṛthivīṣadbhyām pṛthivīṣadbhiḥ
Dativepṛthivīṣade pṛthivīṣadbhyām pṛthivīṣadbhyaḥ
Ablativepṛthivīṣadaḥ pṛthivīṣadbhyām pṛthivīṣadbhyaḥ
Genitivepṛthivīṣadaḥ pṛthivīṣadoḥ pṛthivīṣadām
Locativepṛthivīṣadi pṛthivīṣadoḥ pṛthivīṣatsu

Compound pṛthivīṣat -

Adverb -pṛthivīṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria