Declension table of ?pṛthiviṣadṣṭha

Deva

NeuterSingularDualPlural
Nominativepṛthiviṣadṣṭham pṛthiviṣadṣṭhe pṛthiviṣadṣṭhāni
Vocativepṛthiviṣadṣṭha pṛthiviṣadṣṭhe pṛthiviṣadṣṭhāni
Accusativepṛthiviṣadṣṭham pṛthiviṣadṣṭhe pṛthiviṣadṣṭhāni
Instrumentalpṛthiviṣadṣṭhena pṛthiviṣadṣṭhābhyām pṛthiviṣadṣṭhaiḥ
Dativepṛthiviṣadṣṭhāya pṛthiviṣadṣṭhābhyām pṛthiviṣadṣṭhebhyaḥ
Ablativepṛthiviṣadṣṭhāt pṛthiviṣadṣṭhābhyām pṛthiviṣadṣṭhebhyaḥ
Genitivepṛthiviṣadṣṭhasya pṛthiviṣadṣṭhayoḥ pṛthiviṣadṣṭhānām
Locativepṛthiviṣadṣṭhe pṛthiviṣadṣṭhayoḥ pṛthiviṣadṣṭheṣu

Compound pṛthiviṣadṣṭha -

Adverb -pṛthiviṣadṣṭham -pṛthiviṣadṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria