Declension table of ?pṛthiviṣad

Deva

MasculineSingularDualPlural
Nominativepṛthiviṣat pṛthiviṣadau pṛthiviṣadaḥ
Vocativepṛthiviṣat pṛthiviṣadau pṛthiviṣadaḥ
Accusativepṛthiviṣadam pṛthiviṣadau pṛthiviṣadaḥ
Instrumentalpṛthiviṣadā pṛthiviṣadbhyām pṛthiviṣadbhiḥ
Dativepṛthiviṣade pṛthiviṣadbhyām pṛthiviṣadbhyaḥ
Ablativepṛthiviṣadaḥ pṛthiviṣadbhyām pṛthiviṣadbhyaḥ
Genitivepṛthiviṣadaḥ pṛthiviṣadoḥ pṛthiviṣadām
Locativepṛthiviṣadi pṛthiviṣadoḥ pṛthiviṣatsu

Compound pṛthiviṣat -

Adverb -pṛthiviṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria