Declension table of ?pṛthakśayyā

Deva

FeminineSingularDualPlural
Nominativepṛthakśayyā pṛthakśayye pṛthakśayyāḥ
Vocativepṛthakśayye pṛthakśayye pṛthakśayyāḥ
Accusativepṛthakśayyām pṛthakśayye pṛthakśayyāḥ
Instrumentalpṛthakśayyayā pṛthakśayyābhyām pṛthakśayyābhiḥ
Dativepṛthakśayyāyai pṛthakśayyābhyām pṛthakśayyābhyaḥ
Ablativepṛthakśayyāyāḥ pṛthakśayyābhyām pṛthakśayyābhyaḥ
Genitivepṛthakśayyāyāḥ pṛthakśayyayoḥ pṛthakśayyānām
Locativepṛthakśayyāyām pṛthakśayyayoḥ pṛthakśayyāsu

Adverb -pṛthakśayyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria