Declension table of ?pṛthaksukha

Deva

MasculineSingularDualPlural
Nominativepṛthaksukhaḥ pṛthaksukhau pṛthaksukhāḥ
Vocativepṛthaksukha pṛthaksukhau pṛthaksukhāḥ
Accusativepṛthaksukham pṛthaksukhau pṛthaksukhān
Instrumentalpṛthaksukhena pṛthaksukhābhyām pṛthaksukhaiḥ pṛthaksukhebhiḥ
Dativepṛthaksukhāya pṛthaksukhābhyām pṛthaksukhebhyaḥ
Ablativepṛthaksukhāt pṛthaksukhābhyām pṛthaksukhebhyaḥ
Genitivepṛthaksukhasya pṛthaksukhayoḥ pṛthaksukhānām
Locativepṛthaksukhe pṛthaksukhayoḥ pṛthaksukheṣu

Compound pṛthaksukha -

Adverb -pṛthaksukham -pṛthaksukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria