Declension table of ?pṛthakpinda

Deva

MasculineSingularDualPlural
Nominativepṛthakpindaḥ pṛthakpindau pṛthakpindāḥ
Vocativepṛthakpinda pṛthakpindau pṛthakpindāḥ
Accusativepṛthakpindam pṛthakpindau pṛthakpindān
Instrumentalpṛthakpindena pṛthakpindābhyām pṛthakpindaiḥ pṛthakpindebhiḥ
Dativepṛthakpindāya pṛthakpindābhyām pṛthakpindebhyaḥ
Ablativepṛthakpindāt pṛthakpindābhyām pṛthakpindebhyaḥ
Genitivepṛthakpindasya pṛthakpindayoḥ pṛthakpindānām
Locativepṛthakpinde pṛthakpindayoḥ pṛthakpindeṣu

Compound pṛthakpinda -

Adverb -pṛthakpindam -pṛthakpindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria